कामान् यः कामयते मन्यमानः
स कामभिर्जायते तत्र तत्र ।
पर्याप्तकामस्य कृतात्मनस्तु
इहैव सर्वे प्रविलीयन्ति कामाः ॥
kāmān yaḥ kāmayate manyamānaḥ
sa kāmabhir jāyate tatra tatra |
paryāpta-kāmasya kṛtātmanas tu
ihaiva sarve pravilīyanti kāmāḥ ||
(Muṇḍaka Upaniṣad: 3.2.2)
“One who engenders desire for and dwells upon objects of desire is born there among them with [those] desires, but all the desires of one who is of satisfied desire and has realized the ātmā vanish even here [i.e., even while still in a material body within saṁsāra].”