दुस्त्यजश्चानुरागोऽस्मिन्सर्वेषां नो व्रजौकसाम् ।
नन्दते तनयेऽस्मासु तस्याप्यौत्पत्तिक: कथम् ॥
dustyajaś cānurāgo’smin sarveṣāṁ no vrajaukasām |
nanda te tanaye’smāsu tasyāpy autpattikaḥ katham ||
(Śrīmad Bhāgavatam: 10.26.13)
“How is it that all of us residents of Vraja have innate, irresistible love for him, O Nanda, your son, and he too has this for us?”