य एतस्मिन्महाभागा: प्रीतिं कुर्वन्ति मानवा: ।
नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुरा: ॥
ya etasmin mahābhāgāḥ prītiṁ kurvanti mānavāḥ |
nārayo’bhibhavanty etān viṣṇu-pakṣān ivāsurāḥ ||
(Śrīmad Bhāgavatam: 10.8.18)
[Gargācārya to Nanda Mahārāja:] “Enemies do not overcome those greatly fortunate human beings who adore him [i.e., Kṛṣṇa], just as the asuras do not overcome those who are on the side of Viṣṇu.”