दानव्रततपस्तीर्थयात्रादीनां च याः स्थिताः ।
शक्तयो देवमहतां सर्वपापहराः शुभाः ॥
राजसूयाश्वमेधानां ज्ञानस्याध्यात्मवस्तुनः ।
आकृष्य हरिणा सर्वाः स्थापिताः स्वेषु नामसु ॥
dāna-vrata-tapas-tīrtha-yātrādīnāṁ ca yāḥ sthitāḥ |
śaktayo deva-mahatāṁ sarva-pāpa-harāḥ śubhāḥ ||
rājasūyāśvamedhānāṁ jñānasyādhyātma-vastunaḥ |
ākṛṣya hariṇā sarvāḥ sthāpitāḥ sveṣu nāmasu ||
(Skanda Purāṇa; cited in Hari-bhakti-vilāsa: 11.398–399)
“All the auspicious śaktis dispelling of all sin which are present in charity, rites, austerity, pilgrimages to tīrthas, and so forth, as well as in devas and mahats, and in coronations, horse sacrifices, knowledge, and spiritual objects, have been extracted by Hari and established in his own names.”