आराध्यो भगवान्व्रजेशतनयस्तद्धाम वृन्दावनं
रम्या काचिदुपासना व्रजवधूवर्गेण या कल्पिता ।
शास्त्रं भागवतं प्रमाणममलं प्रेमा पुमार्थो महान्
इत्थं गौरमहाप्रभोर्मतमतस्तत्रादरो नः परः ॥
ārādhyo bhagavān vrajeśa-tanayas tad-dhāma vṛndāvanaṁ
ramyā kācid upāsanā vraja-vadhū-vargeṇa yā kalpitā |
śāstraṁ bhāgavataṁ pramāṇam amalaṁ premā pumārtho mahān
itthaṁ gaura-mahāprabhor matam atas tatrādaro naḥ paraḥ ||
(Caitanya-mata-mañjuṣā: 1.1)
“‘The object of worship is Bhagavān, the Son of Vraja’s king. His abode is Vṛndāvana. The lovely worship [that is to be performed] is that which is performed by the ladies of Vraja. The flawless pramāṇa [i.e., means of knowing these conclusions] is the śāstra [Śrīmad] Bhāgavatam, and the [rightful ultimate] aim of a human being is prema.’ This is the view of Gaura Mahāprabhu, and thus we have the highest regard for it.”