आहारार्थं समीहेत युक्तं तत् प्राणधारणम् ।
तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते ॥
āhārārthaṁ samīheta yuktaṁ tat-prāṇa-dhāraṇam |
tattvaṁ vimṛśyate tena tad-vijñāya vimucyate ||
(Śrīmad Bhāgavatam: 11.18.34)
“Endeavor made specifically for food for the sake of sustaining one’s life is proper. Thereby, tattva is deliberated upon, and by realizing it, one is liberated.”