युगलाष्टकम्
Yugalāṣṭakam
Eight verses in praise the Divine Couple reciprocal prema
Of uncertain authorship; attributed by some to Śrīmad Jīva Gosvāmīpāda
कृष्णप्रेममयी राधा राधा प्रेममयो हरिः ।
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ॥१॥
kṛṣṇa-premamayī rādhā rādhā premamayo hariḥ |
jīvane nidhane nityaṁ rādhā-kṛṣṇau gatir mama ||1||
Rādhā is filled with prema for Kṛṣṇa.
Hari is filled with prema for Rādhā.
In life and in death,
Rādhā and Kṛṣṇa are my eternal shelter.
कृष्णस्य द्रविनं राधा राधाया द्रविनं हरिः ।
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ॥२॥
kṛṣṇasya dravinaṁ rādhā rādhāyā dravinaṁ hariḥ |
jīvane nidhane nityaṁ rādhā-kṛṣṇau gatir mama ||2||
Rādha is Kṛṣṇa’s treasure.
Hari is Rādhā’s treasure.
In life and in death,
Rādhā and Kṛṣṇa are my eternal shelter.
कृष्णप्राणमयी राधा राधाप्राणमयो हरिः ।
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ॥३॥
kṛṣṇa-prāṇamayī rādhā rādhā-prāṇamayo hariḥ |
jīvane nidhane nityaṁ rādhā-kṛṣṇau gatir mama ||3||
Rādhā’s heart is filled with Kṛṣṇa.
Hari’s heart is filled with Rādhā.
In life and in death,
Rādhā and Kṛṣṇa are my eternal shelter.
कृष्णद्रवमयी राधा राधाद्रवमयो हरिः ।
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ॥४॥
kṛṣṇa-dravamayī rādhā rādhā-dravamayo hariḥ |
jīvane nidhane nityaṁ rādhā-kṛṣṇau gatir mama ||4||
Rādhā is melted for Kṛṣṇa.
Hari is melted for Rādhā.
In life and in death,
Rādhā and Kṛṣṇa are my eternal shelter.
कृष्णगेहे स्थिता राधा राधागेहे स्थितो हरिः ।
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ॥५॥
kṛṣṇa-gehe sthitā rādhā rādhā-gehe sthito hariḥ |
jīvane nidhane nityaṁ rādhā-kṛṣṇau gatir mama ||5||
Rādhā is situated Kṛṣṇa’s abode.
Hari is situated in Rādhā’s abode.
In life and in death,
Rādhā and Kṛṣṇa are my eternal shelter.
कृष्णचित्तस्थिता राधा राधाचित्तस्थितो हरिः ।
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ॥६॥
kṛṣṇa-citta-sthitā rādhā rādhā-citta-sthito hariḥ |
jīvane nidhane nityaṁ rādhā-kṛṣṇau gatir mama ||6||
Rādhā is situated in Kṛṣṇa’s heart.
Hari is situated in Rādhā’s heart.
In life and in death,
Rādhā and Kṛṣṇa are my eternal shelter.
नीलाम्बरधरा राधा पीताम्बरधरो हरिः ।
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ॥७॥
nīlāmbara-dharā rādhā pītāmbara-dharo hariḥ |
jīvane nidhane nityaṁ rādhā-kṛṣṇau gatir mama ||7||
Rādhā wears blue cloth.
Hari wears yellow cloth.
In life and in death,
Rādhā and Kṛṣṇa are my eternal shelter.
वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वरः ।
जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ॥८॥
vṛndāvaneśvarī rādhā kṛṣṇo vṛndāvaneśvaraḥ |
jīvane nidhane nityaṁ rādhā-kṛṣṇau gatir mama ||8||
Rādhā is the Īśvarī of Vṛndāvana.
Kṛṣṇa is the Īśvara of Vṛndāvana.
In life and in death,
Rādhā and Kṛṣṇa are my eternal shelter.
Meter
Anuṣṭup