नारायणोऽपि विकृतिं याति गुरोः प्रच्युतस्य दुर्बुद्धेः ।
कमलस्य जलादपैति रविः शुष्यति नाशयति च ।
nārāyaṇo’pi vikṛtiṁ yāti guroḥ pracyutasya durbuddheḥ |
kamalasya jalād apaiti raviḥ śuṣyati nāśayati ca |
(Unknown source)
“Even Nārāyaṇa becomes displeased with a foolish person who deviates from guru, just as the sun dries and destroys a lotus that comes out of water.”