यदा परानन्दगुरो भवत्पदे
पदं मनो मे भगवल्लभेत ।
तदा निरस्ताखिलसाधनश्रमः
श्रयेय सौख्यं भवतः कृपातः ॥
yadā parānanda-guro bhavat-pade
padaṁ mano me bhagaval labheta |
tadā nirastākhila-sādhana-śramaḥ
śrayeya saukhyaṁ bhavataḥ kṛpātaḥ ||
(Excerpted from the Bhāvārtha-dīpikā on Śrīmad Bhāgavatam: 10.87.33)
“O illustrious, supremely blissful guru, when my mind is able to attain a place at your feet, then all the labor of sādhana will be dispelled and I will be able to attain [complete] happiness by your grace.”