श्रीश्रीवृन्दाष्टकम्
Śrī Śrī Vṛndāṣṭakam
Eight verses in praise of Vṛndā Devī
By Śrīmad Viśvanātha Cakravartī Ṭhākura
श्रीश्रीवृन्दादेव्यै नमः ।
śrī-śrī-vṛndā-devyai namaḥ |
Obeisance unto Śrī Śrī Vṛndā Devī
गाङ्गेयचाम्पेयतडिद्विनिन्दि-
रोचिःप्रवाहस्नपितात्मवृन्दे ।
बन्धूकबन्धुद्युतिदिव्यवासो
वृन्दे नुमस्ते चरणारविन्दम् ॥१॥
gāṅgeya-cāmpeya-taḍid-vinindi-
rociḥ-pravāha-snapitātma-vṛnde |
bandhūka-bandhu-dyuti-divya-vāso
vṛnde numas te caraṇāravindam ||1||
O you who bath your companions in the streams of your radiance which defame gold, champaka flowers, and lightning! O you whose fine dress bears the luster of a bandhūka flower! O Vṛndā! We offer obeisance at your lotus feet.
बिम्बाधरोदित्वरमन्दहास्य-
नासाग्रमुक्ताद्युतिदीपितास्ये ।
विचित्ररत्नाभरणाश्रियाढ्ये
वृन्दे नुमस्ते चरणारविन्दम् ॥२॥
bimbādharoditvara-manda-hāsya-
nāsāgra-muktā-dyuti-dīpitāsye |
vicitra-ratnābharaṇā-śriyāḍhye
vṛnde numas te caraṇāravindam ||2||
O you whose face is illuminated by the mild smile arising on your bimba lips and the luster of a pearl on the tip of your nose! O you who are abounding in wonderful jewels, ornaments, and beauty! O Vṛndā! We offer obeisance at your lotus feet.
समस्तवैकुण्ठशिरोमणौ श्री-
कृष्णस्य वृन्दावनधन्यधाम्नि ।
दत्ताधिकारे वृषभानुपुत्र्या
वृन्दे नुमस्ते चरणारविन्दम् ॥३॥
samasta-vaikuṇṭha-śiromaṇau śrī-
kṛṣṇasya vṛndāvana-dhanya-dhāmni |
dattādhikāre vṛṣabhānu-putryā
vṛnde numas te caraṇāravindam ||3||
O you who have been given authority by the Daughter of Vṛṣabhānu over Śrī Kṛṣṇa’s auspicious abode of Vṛndāvana, the crest-jewel of all of Vaikuṇṭha! O Vṛndā! We offer obeisance at your lotus feet.
त्वयाज्ञया पल्लवपुष्पभृङ्ग-
मृगादिभिर्माधवकेलिकुञ्जाः ।
मध्वादिभिर्भान्ति विभूष्यमाणा
वृन्दे नुमस्ते चरणारविन्दम् ॥४॥
tvayājñayā pallava-puṣpa-bhṛṅga-
mṛgādibhir mādhava-keli-kuñjāḥ |
madhv-ādibhir bhānti vibhūṣyamāṇā
vṛnde numas te caraṇāravindam ||4||
By your order, Mādhava’s play kuñjas appear splendorous, decorated with shoots, flowers, bees, deer, and so forth [i.e., other animals, such as peacocks and parrots], and the seasons of spring and so forth. O Vṛndā! We offer obeisance at your lotus feet.
त्वदीयदूत्येन निकुञ्जयुनो-
रत्युत्कयोः केलिविलाससिद्धिः ।
त्वत्सौभगं केन निरुच्यतां तद्
वृन्दे नुमस्ते चरणारविन्दम् ॥५॥
tvadīya-dūtyena nikuñja-yunor
atyutkayoḥ keli-vilāsa-siddhiḥ |
tvat-saubhagaṁ kena nirucyatāṁ tad
vṛnde numas te caraṇāravindam ||5||
Through your messengership, the ardent Forest Couple’s playful vilāsa is achieved. So, by whom can your good fortune be described? O Vṛndā! We offer obeisance at your lotus feet.
रासाभिलाषो वसतिश्च वृन्दा-
वने त्वदीशाङ्घ्रिसरोजसेवा ।
लभ्या च पुंसां कृपया तवैव
वृन्दे नुमस्ते चरणारविन्दम् ॥६॥
rāsābhilāṣo vasatiś ca vṛndā-
vane tvad-īśāṅghri-saroja-sevā |
labhyā ca puṁsāṁ kṛpayā tavaiva
vṛnde numas te caraṇāravindam ||6||
Desire for rāsa [i.e., for participating in the rāsa dance], residence in Vṛndāvana, and service to the lotus feet of your Īśas [i.e., Rādhā and Kṛṣṇa] is attained by living beings only by your grace. O Vṛndā! We offer obeisance at your lotus feet.
त्वं कीर्त्यसे सात्वततन्त्रविद्भि-
र्लीलाभिधाना किल कृष्णशक्तिः ।
तवैव मूर्तिस्तुलसी नृलोके
वृन्दे नुमस्ते चरणारविन्दम् ॥७॥
tvaṁ kīrtyase sātvata-tantra-vidbhir
līlābhidhānā kila kṛṣṇa-śaktiḥ |
tavaiva mūrtis tulasī nṛ-loke
vṛnde numas te caraṇāravindam ||7||
You are praised by those who know the Sātvata-tantras as Kṛṣṇa’s śakti known as ‘līlā’, and your form in the world of human beings is indeed Tulasī. O Vṛndā! We offer obeisance at your lotus feet.
भक्त्या विहीना अपराधलक्षैः
क्षिप्ताश्च कामादितरङ्गमध्ये ।
कृपामयि त्वां शरणं प्रपन्ना
वृन्दे नुमस्ते चरणारविन्दम् ॥८॥
bhaktyā vihīnā aparādha-lakṣaiḥ
kṣiptāś ca kāmādi-taraṅga-madhye |
kṛpāmayi tvāṁ śaraṇaṁ prapannā
vṛnde numas te caraṇāravindam ||8||
Devoid of bhakti and cast by lakhs of aparādhas into the waves of kāma and so forth [within the ocean of saṁsāra], O gracious one, we take shelter in you. [Please protect us.] O Vṛndā! We offer obeisance at your lotus feet.
वृन्दाष्टकं यः शृणुयात्पठेद्वा
वृन्दावनाधीशपदाब्जभृङ्गः ।
स प्राप्य वृन्दावननित्यवासं
तत्प्रेमसेवां लभते कृतार्थः ॥९॥
vṛndāṣṭakaṁ yaḥ śṛṇuyāt paṭhed vā
vṛndāvanādhīśa-padābja-bhṛṅgaḥ |
sa prāpya vṛndāvana-nitya-vāsaṁ
tat-prema-sevāṁ labhate kṛtārthaḥ ||9||
One who as a bee at the lotus feet of Vṛndāvana’s Adhīśas [i.e., Rādhā and Kṛṣṇa] shall hear or recite this poem of eight verses about Vṛndā (Vṛndāṣṭakam) receives eternal residence in Vṛndāvana, attains service with prema unto them, and is [thus] successful.
इति श्रीश्रीवृन्दाष्टकं समाप्तम् ।
iti śrī-śrī-vṛndāṣṭakaṁ samāptam |
Thus the Śrī Śrī Vṛndāṣṭakam is concluded.
Meter
Indravajrā
Source
Stavāmṛta-laharī edition by Śrī Haribhakta Dāsa.