वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को नु विज्ञातुमीश्वरः ॥
vajrād api kaṭhorāṇi mṛdūni kusumād api |
lokottarāṇāṁ cetāṁsi ko nu vijñātum īśvaraḥ ||
(Uttara-rāma-carita: 2.7; cited in Caitanya Caritāmṛta: 2.7.73)
“Who has the ability to understand hearts of extraordinary persons, which are [both] harder than a lightning bolt and softer than a flower?”