तदेतद्व्याख्यातमभिधेयम् । अत्रान्योऽपि विशेषः शास्त्रमहाजनदृष्ट्यानुसन्धेयः ।
tad etad vyākhyātam abhidheyam | atrānyo’pi viśeṣaḥ śāstra-mahājana-dṛṣṭyānusandheyaḥ |
(Bhakti Sandarbha: 340)
“Thus, this abhidheya has been explained. In this regard, other additional detail is to be investigated by consulting the śāstra and great persons (mahājanas).”