तद्भावभावितस्वान्ताः कृष्णभक्ता इतीरिताः ॥
ते साधकाश्च सिद्धाश्च द्विविधाः परिकीर्तिताः ॥
tad-bhāva-bhāvita-svāntāḥ kṛṣṇa-bhaktā itīritāḥ ||
te sādhakāś ca siddhāś ca dvi-vidhāḥ parikīrtitāḥ ||
(Bhakti-rasāmṛta-sindhu: 2.1.273, 275)
“[The definition of a Kṛṣṇa-bhakta:] Those whose hearts are imbued with that bhāva [i.e., their particular, highly exalted and personally desired rati for Kṛṣṇa] are called Kṛṣṇa-bhaktas. … They are said to be of two types: sādhakas and siddhas.”