संस्पृष्ट्वा वैष्णवान्विप्रान्विष्णुशास्त्रविशारदान् ।
चीर्णव्रतान्सदाचारांस्तदुक्तं यत्नतश्चरेत् ॥
saṁspṛṣṭvā vaiṣṇavān viprān viṣṇu-śāstra-viśāradān |
cīrṇa-vratān sadācārāṁs tad-uktaṁ yatnataś caret ||
(Kūrma Purāṇa; cited in Hari-bhakti-vilāsa: 12.415)
“After inquiring from Vaiṣṇava brāhmaṇas who are well-verses in Viṣṇu-śāstra, who have performed vratas [themselves], and who are of proper conduct (sadācāra), carefully follow their statements.”