साधुसङ्गशास्त्रश्रवणद्वारा श्रद्धा तदर्थविश्वासः ।
sādhu-saṅga-śāstra-śravaṇa-dvārā śraddhā tad-artha-viśvāsaḥ |
(Durgama-saṅgamanī-ṭīkā on Bhakti-rasāmṛta-sindhu: 1.4.15)
“Śraddhā is conviction in the meaning of śāstra [brought about] through hearing śāstra in the association of sādhus.”