परमप्रेष्ठसख्यस्तु ललिता सविशाखिका ।
सचित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका ।
रङ्गदेवी सुदेवी चेत्यष्टौ सर्वगणाग्रिमाः ॥
आसां सुष्ठु द्वयोरेव प्रेम्णः परमकाष्ठया ।
क्वचिज्जातु क्वचिज्जातु तदाधिक्यमिवेक्षते ॥
parama-preṣṭha-sakhyas tu lalitā sa-viśākhikā |
sa-citrā campakalatā tuṅgavidyendulekhikā |
raṅgadevī sudevī cety aṣṭau sarva-gaṇāgrimāḥ ||
āsāṁ suṣṭhu dvayor eva premṇaḥ parama-kāṣṭhayā |
kvacij jātu kvacij jātu tad-ādhikyam ivekṣate ||
(Ujjvala-nīlamaṇi: 4.54–55)
“The eight parama-preṣṭha-sakhīs—Lalitā, Viśākhā, Citrā, Campakalatā, Tuṅgavidyā, Indulekhā, Raṅgadevī and Sudevī—are the foremost amongst all the groups [of sakhīs]. By virtue of the superlative level of their prema for the two of them [i.e., Śrī Rādhā and Kṛṣṇa], an aptly greater degree thereof [i.e., greater degree of prema] is as if seen sometimes for one and sometimes for another [i.e., either for Śrī Rādhā or for Kṛṣṇa].”