निजप्राणार्बुदप्रेष्ठकृष्णपादनखाञ्चला ।
nija-prāṇārbuda-preṣṭha-kṛṣṇa-pāda-nakhāñcalā |
(Stava-mālā: Premendu-sudhā-satra: 40)
“[Rādhārānī:] She to whom the tips of the nails of Kṛṣṇa’s feet are a hundred million times more dear than her own prāṇa.”