काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥
kāvya-śāstra-vinodena kālo gacchati dhīmatām |
vyasanena tu mūrkhāṇāṁ nidrayā kalahena vā ||
(Hitopadeśa: Mitra-lābha, 1)
“The time of the wise is spent with the joy of kāvya-śāstra, whereas that of fools with vice, sleep, and quarrel.”