জ্ঞান-কর্ম-যোগ-ধর্মে নহে কৃষ্ণবশ ।
কৃষ্ণবশ-হেতু এক—প্রেমভক্তিরস ॥
jñāna-karma-yoga-dharme nahe kṛṣṇa vaśa |
kṛṣṇa-vaśa-hetu eka—prema-bhakti-rasa ||
(Caitanya-caritāmṛta: 1.17.75)
“Captivation of Kṛṣṇa does not occur through the dharmas of jñāna, karma, or yoga. The cause of captivation of Kṛṣṇa is one: the rasa of prema-bhakti.”