dāmodara-rati-vardhana-veśe
A hymn in praise of Śrī Rādhā
By Gauḍīya–Vaiṣṇavācārya-varya Śrīmad Rūpa Gosvāmīpāda
Excerpt from Stava-mālā: Gītāvalī, 14.
दामोदररतिवर्द्धनवेशे ।
हरिनिष्कुटवृन्दाविपिनेशे॥१॥
dāmodara-rati-vardhana-veśe |
hari-niṣkuṭa-vṛndā-vipineśe ||1||
O you whose dress increases Dāmodara’s rati! O Īśā of Hari’s pleasure groves in Vṛndāvana!
राधे जय जय माधवदयिते ।
गोकुलतरुणीमण्डलमहिते ॥ध्रुव॥
rādhe jaya jaya mādhava-dayite |
gokula-taruṇī-maṇḍala-mahite ||dhruva||
O Rādhā! Glory to you! Glory to you, O Beloved of Mādhava! O you who are adored by the young girls of Gokula!
वृषभानूदधिनवशशिलेखे ।
ललितासखि गुणरमितविशाखे ॥२॥
vṛṣabhānūdadhi-nava-śaśi-lekhe |
lalitā-sakhi guṇa-ramita-viśākhe ||2||
O new Moon who has arisen from the ocean of Vṛṣabhānu! O Friend of Lalitā! O you who delight Viśākhā with your qualities!
करुणां कुरु मयि करुणाभरिते ।
सनकसनातनवर्णितचरिते ॥३॥
karuṇāṁ kuru mayi karuṇā-bharite |
sanaka-sanātana-varṇita-carite ||3||
Be gracious to me, O gracious One! O you whose glories are described by Sanaka and Sanātana!
Sources
Stava-mālā editions by Śrī Purī Dāsa Mahāśaya and Śrī Rāma Nārāyaṇa Vidyāratna.