dāmodara-rati-vardhana-veśe

A hymn in praise of Śrī Rādhā

By Gauḍīya–Vaiṣṇavācārya-varya Śrīmad Rūpa Gosvāmīpāda

Excerpt from Stava-mālā: Gītāvalī, 14.

दामोदररतिवर्द्धनवेशे ।
हरिनिष्कुटवृन्दाविपिनेशे॥१॥

dāmodara-rati-vardhana-veśe |
hari-niṣkuṭa-vṛndā-vipineśe ||1||

O you whose dress increases Dāmodara’s rati! O Īśā of Hari’s pleasure groves in Vṛndāvana!

राधे जय जय माधवदयिते ।
गोकुलतरुणीमण्डलमहिते ॥ध्रुव॥

rādhe jaya jaya mādhava-dayite |
gokula-taruṇī-maṇḍala-mahite ||dhruva||

O Rādhā! Glory to you! Glory to you, O Beloved of Mādhava! O you who are adored by the young girls of Gokula!

वृषभानूदधिनवशशिलेखे ।
ललितासखि गुणरमितविशाखे ॥२॥

vṛṣabhānūdadhi-nava-śaśi-lekhe |
lalitā-sakhi guṇa-ramita-viśākhe ||2||

O new Moon who has arisen from the ocean of Vṛṣabhānu! O Friend of Lalitā! O you who delight Viśākhā with your qualities!

करुणां कुरु मयि करुणाभरिते ।
सनकसनातनवर्णितचरिते ॥३॥

karuṇāṁ kuru mayi karuṇā-bharite |
sanaka-sanātana-varṇita-carite ||3||

Be gracious to me, O gracious One! O you whose glories are described by Sanaka and Sanātana!

Sources

Stava-mālā editions by Śrī Purī Dāsa Mahāśaya and Śrī Rāma Nārāyaṇa Vidyāratna.

Categories

, , ,
Scroll to Top