श्रीश्रीजगन्नाथाष्टकम्
Śrī Śrī Jagannāthāṣṭakam
Eight prayers to Śrī Śrī Jagannāthadeva
By Śrīpād Śaṅkarācārya
श्रीश्रीजगन्नाथदेवाय नमः ।
śrī-śrī-jagannātha-devāya namaḥ
Obeisance unto Śrī Śrī Jagannāthadeva
कदाचित्कालिन्दीतटविपिनसङ्गीततरलो
मुदाभीरीनारीवदनकमलास्वादमधुपः ।
रमाशम्भुब्रह्मामरपतिगणेशार्च्चितपदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥१॥
kadācit kālindī-taṭa-vipina-saṅgīta-taralo
mudābhīrī-nārī-vadana-kamalāsvāda-madhupaḥ |
ramā-śambhu-brahmāmara-pati-gaṇeśārcita-pado
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ||1||
Sometimes swaying to the music in the forests on the banks of the Yamunā, he is the joyful bee tasting the lotus faces of the ābhīrīs [i.e., gopīs] as his feet are worshipped by Lakṣmī, Śiva, Brahmā, Indra, and Gaṇeśa. May Jagannātha Svāmī appear before my eyes.
saṅgīta-taralo: “Swaying to the music.” Some versions of the text have saṅgītaka-ravo, “Singing (ravaḥ) amidst the concert (saṅgītaka).”
भुजे सव्ये वेणुं शिरसि शिखिपिच्छं कटितटे
दुकूलं नेत्रान्ते सहचरकटाक्षं विदधते ।
सदा श्रीमद्वृन्दावनवसतिलीलापरिचयो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥२॥
bhuje savye veṇuṁ śirasi śikhi-picchaṁ kaṭi-taṭe
dukūlaṁ netrānte sahacara-kaṭākṣaṁ vidadhate |
sadā śrīmad-vṛndāvana-vasati-līlā-paricayo
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ||2||
With the flute in his left hand, a peacock-feather on his head, and fine cloth around his hips, he casts side-long glances from the corners of his eyes towards his companions as he engages continuously in līlā in the beautiful abode of Vṛndāvana. May Jagannātha Svāmī appear before my eyes.
महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे
वसन्प्रासादान्तः सहजबलभद्रेण बलिना ।
सुभद्रामध्यस्थः सकलसुरसेवावसरदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥३॥
mahāmbhodhes tīre kanaka-rucire nīla-śikhare
vasan prāsādāntaḥ sahaja-balabhadreṇa balinā |
subhadrā-madhyasthaḥ sakala-sura-sevāvasarado
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ||3||
Residing on the shore of the great ocean atop the blue mountain of golden luster inside his palace beside his powerful brother Balabhadra, with Subhadrā in between them, may Jagannātha Svāmī, the giver of the opportunity to serve to all the suras, appear before my eyes.
कृपापारावारः सजलजलदश्रेणिरुचिरो
रमावाणीरामः स्फुरदमलपङ्केरुहमुखः ।
सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥४॥
kṛpā-pārāvāraḥ sajala-jalada-śreṇi-ruciro
ramā-vāṇī-rāmaḥ sphurad-amala-paṅkeruha-mukhaḥ |
surendrair ārādhyaḥ śruti-gaṇa-śikhā-gīta-carito
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ||4||
He is an ocean of grace, is of the luster of a row of rainclouds, is the delight of Lakṣmī and Sarasvatī, and has a spotless, shining lotus face; He is the object of worship of the greatest of the suras, and his glory is sung by the crest-jewel of the Śrutis. May Jagannātha Svāmī appear before my eyes.
रथारूढो गच्छन्पथि मिलितभूदेवपटलैः
स्तुतिप्रादुर्भावं प्रतिपदमुपाकर्ण्य सदयः ।
दयासिन्धुर्बन्धुः सकलजगतां सिन्धुसुदयो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥५॥
rathārūḍho gacchan pathi milita-bhūdeva-paṭalaiḥ
stuti-prādurbhāvaṁ prati-padam upākarṇya sadayaḥ |
dayā-sindhur bandhuḥ sakala-jagatāṁ sindhu-sadayo
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ||5||
As he proceeds along the path mounted atop his chariot and listens to offerings of praise from the multitudes of assembled devas of the earth [i.e., brāhmaṇas], he is gracious at every step. He is an ocean of grace, he is gracious to the ocean, and he is the friend of the entire world. May Jagannātha Svāmī appear before my eyes.
sindhu-sadayo: “Gracious to the ocean.” This refers to Śrī Jagannātha’s accepting his residence and performing līlā on the bank of the ocean. Some versions of the text have sindhu-sutayā, “Along with the daughter (sutayā) of the ocean (sindhu),” meaning along with Lakṣmī Devī.
परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो
निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि ।
रसानन्दो राधासरसवपुरालिङ्गनसुखो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥६॥
paraṁbrahmāpīḍaḥ kuvalaya-dalotphulla-nayano
nivāsī nīlādrau nihita-caraṇo’nanta-śirasi |
rasānandī rādhā-sarasa-vapur-āliṅgana-sukho
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ||6||
He is the crown-jewel of the absolute reality [i.e., Parabrahman], and his eyes resemble the petals of a fully blossomed lotus. He is a resident of the blue mountains and places his feet atop the head of Ananta. He takes pleasure in rasa and is delighted by the embrace of Śrī Rādhā’s charming figure. May Jagannātha Svāmī appear before my eyes.
न वै याचे राज्यं न च कनक-माणिक्यविभवं
न याचेऽहं रम्यां सकलजनकाम्यां वरवधूम् ।
सदा काले काले प्रमथपतिना गीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥७॥
na vai yāce rājyaṁ na ca kanaka-māṇikya-vibhavaṁ
na yāce’haṁ ramyāṁ sakala-jana-kāmyāṁ vara-vadhūm |
sadā kāle kāle pramatha-patinā gīta-carito
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ||7||
I pray neither for a kingdom nor for gold, jewels, and other riches. I do not pray for a beautiful and desirable wife as wished for by all men. May Jagannātha Svāmī, whose glory is always sung from moment to moment by the lord of the Pathamas [i.e., Bhagavān Śiva], appear before my eyes.
हर त्वं संसारं द्रुततरमसारं सुरपते
हर त्वं पापानां विततिमपरां यादवपते ।
अहो दीनेऽनाथे निहितचरणो निश्चितमिदं
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥८॥
hara tvaṁ saṁsāraṁ drutataram asāraṁ sura-pate
hara tvaṁ pāpānāṁ vitatim aparāṁ yādava-pate |
aho dīne’nāthe nihita-caraṇo niścitam idaṁ
jagannāthaḥ svāmī nayana-patha-gāmī bhavatu me ||8||
O Lord of the suras! Please quickly take away this essenceless saṁsāra. O Lord of the Yadus! Please take away my unending profusion of sins. Oh! You bestow your feet upon the poor and helpless. This is certain. May Jagannātha Svāmī appear before my eyes.
जगन्नाथाष्टकं पुण्यं यः पठेत्प्रयतः शुचिः ।
सर्व्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥९॥
jagannāthāṣṭakaṁ puṇyaṁ yaḥ paṭhet prayataḥ śuciḥ |
sarva-pāpa-viśuddhātmā viṣṇu-lokaṁ sa gacchati ||9||
One who purely and devoutly recites this auspicious Jagannāthāṣṭakam becomes completely purified of all sin and goes to Viṣṇu’s abode.
श्रीश्रीजगन्नाथाष्टकं सम्पूर्णम् ।
śrī-śrī-jagannāthāṣṭakaṁ sampūrṇam
Thus the Śrī Śrī Jagannāthāṣṭakam is complete.
Note
This poem is said to be have been recited before Śrī Śrī Jagannāthadeva by Śrīman Mahāprabhu.
Meter
Śikhariṇī
Source
Edition published on Sringeri.net.