चैतन्यदेवं तं वन्दे यस्य नामसमाश्रयात् ।
प्राप्नुयादधिकारित्वं सर्वत्रानधिकार्यपि ॥
caitanya-devaṁ taṁ vande yasya nāma-samāśrayāt |
prāpnuyād adhikāritvaṁ sarvatrānadhikāry api ||
(Dig-darśinī-ṭīkā on Hari-bhakti-vilāsa: 11.510)
“I offer obeisance to him, Caitanyadeva, as a result of full shelter in whose name even one who is devoid of eligibility in all respects can attain eligibility.”