bhaja śrī-kṛṣṇa-caitanya prabhu nityānanda

A midday bhoga-ārati for Śrīman Mahāprabhu

This pada describes Śrīman Mahāprabhu’s pastime of eating lunch in the home of Śrī Śrīvāsa Paṇḍita (Śrīman Mahāprabhura Śrī Śrīvāsa Paṇḍitera Gṛhe Bhojana-vilāsa).

ভজ শ্রীকৃষ্ণচৈতন্য প্রভু নিত্যানন্দ ।
গদাধরের প্রাণ মোর প্রভু গৌরচন্দ্র ॥ ১॥

bhaja śrī-kṛṣṇa-caitanya prabhu nityānanda |
gadādharera prāṇa mora prabhu gauracandra ||
1||

Worship Śrī Kṛṣṇa Caitanya and Prabhu Nityānanda. My Prabhu, Gauracandra, is the Life of Gadādhara.

শ্রীবাস শ্রীচৈতন্যকে নিমন্ত্রণ কৈল ।
মধ্যাহ্ন সময়ে প্রভু তথায় আইল ॥২॥

śrīvāsa śrī-caitanyake nimantraṇa kaila |
madhyāhna samaye prabhu tathāya āila ||
2||

Śrīvāsa extended an invitation to Śrī Caitanya, and Prabhu came there [i.e., to Śrīvāsa’s house] at the time of midday.

শ্রীবাস-গৃহিণী দিলেন বসিতে আসন ।
সুবর্ণ ভৃঙ্গারে প্রভুর ধোয়ালেন চরণ ॥৩॥

śrīvāsa-gṛhiṇī dilena vasite āsana |
suvarṇa bhṛṅgāre prabhura dhoyālena caraṇa ||
3||

Śrīvāsa’s wife offered a seat [for Prabhu] to sit and washed Prabhu’s feet with a golden pitcher [of water].

এই নিবেদন দাসীর এই নিবেদন ।
ভোগ-মন্দিরে প্রভু করহ গমন ॥৪॥

ei nivedana dāsīra ei nivedana |
bhoga-mandire prabhu karaha gamana ||
4||

[She then said:] “This is the request—this is the request of [your] maidservant: ‘O Prabhu, please go to the bhoga hall.’”

তবে মহাপ্রভু উঠি মন্দিরে চলিল ।
ভক্তগোষ্ঠী সঙ্গে প্রভু ভোজনে বসিল ॥৫॥

tabe mahāprabhu uṭhi mandire calila |
bhakta-goṣṭhī saṅge prabhu bhojane vasila ||
5||

Mahāprabhu then arose and went to the hall. Prabhu sat to eat in the company of the assembly of bhaktas.

বামে প্রিয় গদাধর দক্ষিণে নিতাই ।
মধ্য আসনে বৈসে চৈতন্য গোসাঁই ॥৬॥

vāme priya gadādhara dakṣiṇe nitāi |
madhya āsane vaise caitanya gosā̐i ||
6||

On the left dear [sat] Gadādhara, on the right [sat] Nitāi, and on the middle seat sat Caitanya Gosā̐i.

সম্মুখে অদ্বৈত বৈসে আনন্দে মগন ।
যথাযোগ্য স্থানে বৈসে যত ভক্তগণ ॥৭॥

sammukhe advaita vaise ānande magana |
yathāyogya sthāne vaise yata bhakta-gaṇa ||7||

In front sat Advaita, absorbed in bliss, and all the bhaktas sat [around] in places as appropriate.

সঘৃত শাল্যন্ন ব্যঞ্জন দিয়া সারি সারি ।
ভোগের উপরি দিল তুলসী-মঞ্জরী ॥৮॥

saghṛta śālyanna vyañjana diyā sāri sāri |
bhogera upari dila tulasī-mañjarī ||
8||

After placing boiled rice with ghee and vegetable preparations in lines, Śrīvāsa’s wife placed tulasī mañjarīs on the bhoga.

গঙ্গাজল তুলসী দিয়ে কৈল নিবেদন ।
আনন্দে ভোজন করেন শ্রীশচীনন্দন ॥৯॥

gaṅgā-jala tulasī diye kaila nivedana |
ānande bhojana karena śrī-śacī-nandana ||
9||

She made the offering with Ganges water and tulasī, and in bliss the blessed Son of Śacī ate.

দধি দুগ্ধ ঘৃত ছানা নানা উপহার ।
আনন্দে ভোজন করেন শচীর কুমার ॥১০॥

dadhi dugdha ghṛta chānā nānā upahāra |
ānande bhojana karena śacīra kumāra ||
10||

There was yoghurt, milk, ghee, chhana, and various [other] offerings. In bliss, the Son of Śacī ate.

শ্রীবাস-গৃহিণী আর নবদ্বীপ-নারী ।
হুলুধ্বনি করে সবে গোরা-মুখ হেরি ॥১১॥

śrīvāsa-gṛhiṇī āra navadvīpa-nārī |
hulu-dhvani kare sa
be gorā-mukha heri ||11||

Śrīvāsa’s wife and the [other] ladies of Navadvīpa all ululated beholding Gorā’s face.

নাহি জানি পরিপাটি না জানি রন্ধন ।
শুকা রুখা এক মুষ্টি করহ ভোজন ॥১২॥

nāhi jāni paripāṭi nā jāni randhana |
śukā rukhā eka muṣṭi karaha bhojana ||
12||

[She said to Prabhu:] “I do not know presentation, and I do not know cooking. Please eat [just] one dry, rough handful.”

ভোজনের অবশেষ কহিতে না পারি ।
ভৃঙ্গার পুরিয়ে দিল সুবাসিত বারি ॥১৩॥

bhojanera avaśeṣa kahite nā pāri |
bhṛṅgāra puriye dila suvāsita vāri ||
13||

I cannot describe the remainder of the meal. [Thereafter,] Śrīvāsa’s wife filled pitchers and offered scented water.

ভোজন করিয়া প্রভু কৈলেন আচমন ।
সুবর্ণ খড়িকা দিয়ে দন্ত শোধন ॥১৪॥

bhojana kariyā prabhu kailena ācamana |
suvarṇa khaḍikā diye danta śodhana ||
14||

After eating, Prabhu washed up and cleaned his teeth with a small twig.

আচমন করিয়া প্রভু বৈসেন সিংহাসনে ।
কর্পূর তাম্বূল যোগায় প্রিয় ভক্তগণে ॥১৫॥

ācamana kariyā prabhu vaisena siṁhāsane |
karpūra tām
būla yogāya priya bhakta-gaṇe ||15||

After washing up, Prabhu sat on a throne, and dear bhaktas offered tāmbūla with camphor.

বিচিত্র পালঙ্কে প্রভু করিলেন শয়ন ।
গোবিন্দ দাস করে চরণ সেবন ॥১৬॥

vicitra pālaṅke prabhu karilena śayana |
govinda dāsa kare caraṇa sevana ||
16||

Prabhu [then] laid down on a varicolored bed, and Govinda Dāsa massaged [his] feet.

ফুলের চৌয়ারী ঘর ফুলের কেয়ারী ।
ফুলের রত্ন সিংহাসন চাঁদোয়া মশারি ॥১৭॥

phulera cauyārī ghara phulera keyārī |
phule
ra ratna siṁhāsana cā̐doyā maśāri ||17||

There was a four-roofed room [made] of flowers, ridges [made] of flowers [around the perimeter of the room], and a jeweled throne, canopy, and mosquito-curtain [made] of flowers [inside the room].

ফুলের পাপড়ি প্রভুর উড়ে পড়ে গায় ।
তার মধ্যে মহাপ্রভু সুখে নিদ্রা যায় ॥১৮॥

phulera pāpaḍi prabhura uḍe paḍe gāya |
tāra madhye mahāprabhu sukhe nidrā yāya ||
18||

The petals of the flowers [gradually] loosened and fell on Prabhu’s body as Mahāprabhu happily slept thereamid.

বিন্দু বিন্দু ঘাম ঝরে মহাপ্রভুর গায় ।
আনন্দেতে গদাধর চামর ঢুলায় ॥১৯॥

bindu bindu ghāma jhare mahāprabhura gāya |
ānandete gadādhara cāmara ḍhulāya ||
19||

Drops of sweat exuded from Mahāprabhu’s body, and in bliss Gadādhara waved the cāmara.

শ্রীকৃষ্ণচৈতন্য প্রভুর দাসের অনুদাস ।
সেবা অভিলাষ মাগে নরোত্তম দাস ॥২০॥

śrī-kṛṣṇa-caitanya prabhura dāsera anudāsa |
sevā abhilāṣa māge narottama dāsa ||
20||

An assisting servant of the servants of Śrī Kṛṣṇa Caitanya Prabhu, Narottama Dāsa begs for the desire for service.

Meter

Payāra

Sources

Śrī Rādhānātha Kāvāsī’s Śrī Śrī Bṛhad-bhakti-tattva-sāra (p. 772), and Śrī Rādhāvinoda Gosvāmī’s Vaiṣṇavārcana-paddhati (p. 580).

Note

This pada is presented with the bhaṇitā of Śrī Narottama Dāsa Ṭhākura Mahāśaya, yet as with hundreds of other padas, it is quite likely only a fanciful attribution of authorship made with the aim of procuring legitimacy. In any case, it as well another pada containing many of the same lines describing a pastime of Śrīman Mahāprabhu eating at the home of Śrī Advaita Prabhu are well appreciated and found to be supportive of upāsanā by many bhaktas. Many versions of these padas contain an additional payāra describing the presence of the so-called sixty-four mahāntas. This has been excluded in the presentation of the pada here in accord with the version presented in the Vaiṣṇavārcana-paddhati of Śrī Rādhāvinoda Gosvāmī and the view that Gaura-līlā-upāsanā is best performed in accord with the descriptions of Śrīman Mahāprabhu’s līlā given in Śrī Caitanya-caritāmṛta and Śrī Caitanya-bhāgavata.

Categories

, , , , , ,
Scroll to Top