भगवद्भक्तिरसिका नमस्या मादृशां सदा ॥
श्रीकृष्णचरणाम्भोजार्पितात्मानो हि ये किल ।
तदेकप्रेमलाभाशा त्यक्तार्थजनजीवनाः ॥
ऐहिकामुष्मिकाशेषसाध्यसाधननिस्पृहाः ।
जातिवर्णाश्रमाचारधर्माधीनत्वपारगाः ॥
ऋणत्रयादनिर्मुक्ता वेदमार्गातिगा अपि ।
हरिभक्तिबलावेगादकुतश्चिद्भयाः सदा ॥
नान्यत्किमपि वाञ्छन्ति तद्भक्तिरसलम्पटाः ।
स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥
भगवानिव सत्यं मे त एव परमप्रियाः ।
परमप्रार्थनीयश्च मम तैः सङ्गमः ॥
bhagavad-bhakti-rasikā namasyā mādṛśāṁ sadā ||
śrī-kṛṣṇa-caraṇāmbhojārpitātmāno hi ye kila |
tad-eka-prema-lābhāśā tyaktārtha-jana-jīvanāḥ ||
aihikāmuṣmikāśeṣa-sādhya-sādhana-nispṛhāḥ |
jāti-varṇāśramācāra-dharmādhīnatva-pāragāḥ ||
ṛṇa-trayād anirmuktā veda-mārgātigā api |
hari-bhakti-balāvegād akutaścid-bhayāḥ sadā ||
nānyat kim api vāñchanti tad-bhakti-rasa-lampaṭāḥ |
svargāpavarga-narakeṣv api tulyārtha-darśinaḥ ||
bhagavān iva satyaṁ me ta eva parama-priyāḥ |
parama-prārthanīyaś ca mama taiḥ saṅgamaḥ ||
(Bṛhad Bhāgavatāmṛta: 1.3.54–59)
“[Parīkṣit Mahārāja to Nārada Ṛṣi:] Bhagavad-bhakti-rasikas are always to be offered obeisance to for those such as myself. Of self offered to the lotus feet of Śrī Kṛṣṇa; of desire for excellent prema thereto; having relinquished wealth, people [i.e., relatives and others], and livelihood; desireless of all objects to be attained and [all] means of attainment [of those objects] existent in this life and the next; having crossed beyond subjection to the conduct (ācāra) and duties (dhama) of class, varṇa, and āśrama; being ever free from fear from anywhere by virtue of the driving force of the power of bhakti to Hari even though [they are] not fully liberated from the three debts [to the devas, sages, and ancestors] and transgressors of the path of the Vedas, they, who are filled with hankering for bhakti-rasa, desire nothing else whatsoever, and are seers of the same object amid Svarga, liberation, and even Naraka, truly are supremely dear to me just as Bhagavān is, and association with them is the supreme object to be prayed for by me.”