आनन्दचिन्मयरसात्मतया मनःसु
यः प्राणिनां प्रतिफलन्स्मरतामुपेत्य ।
लीलायितेन भुवनानि जयत्यजस्रं
गोविन्दमादिपुरुषं तमहं भजामि ॥
ānanda-cinmaya-rasātmatayā manaḥsu
yaḥ prāṇināṁ pratiphalan smaratām upetya |
līlāyitena bhuvanāni jayaty ajasraṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi ||
(Brahma-saṁhitā: 42)
“I worship Govinda, the Original Person, who, by virtue of being constituted of blissful spiritual rasa, appears to living beings engaged in remembrance [of Him] by reflecting into their minds and thus perpetually conquers the worlds with his play.”