विष्णुभक्तमथायातं यो दृष्ट्वा सुमुखः प्रियः ।
प्रणामादि करोत्येव वासुदेवे यथा तथा ।
स वै भक्त इति ज्ञेयः स पुनाति जगत्त्रयम् ॥

viṣṇu-bhaktam athāyātaṁ yo dṛṣṭvā sumukhaḥ priyaḥ |
praṇāmādi karoty eva vāsudeve yathā tathā |
sa vai bhakta iti jñeyaḥ sa punāti jagat trayam ||
(Liṅga Purāṇa; cited in Hari-bhakti-vilāsa: 10.34)

“One who upon seeing a Viṣṇu-bhakta coming pleasingly with a bright face offers obeisance and so forth, as is done for Vāsudeva, certainly should be considered a bhakta. He purifies the three worlds.”

Categories

, , , , , , ,
Scroll to Top