भोजनाच्छादनं सर्वं यथाशक्त्या करोति यः ।
विष्णुभक्तस्य सततं स वै भागवतः स्मृतः ॥
bhojanācchādanaṁ sarvaṁ yathā-śaktyā karoti yaḥ |
viṣṇu-bhaktasya satataṁ sa vai bhāgavataḥ smṛtaḥ ||
(Liṅga Purāṇa; cited in Hari-bhakti-vilāsa: 10.36)
“One who according to one’s ability continuously provides all of a Viṣṇu-bhakta’s food and clothing is known to be a Bhāgavata.”