वाञ्छाकल्पतरुभ्यश्च कृपासिन्धुभ्य एव च ।
पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ॥
vāñchā-kalpa-tarubhyaś ca kṛpā-sindhubhya eva ca |
patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ ||
(Unknown source; cited in Sādhanāmṛta-candrikā: 1.38)
“Unto the desire-fulfilling trees,
Unto the oceans of grace,
Unto the purifiers of the fallen,
Unto the Vaiṣṇavas—
Obeisance and obeisance.”