तावद्गीतिसुगद्यपद्यरचनाः कर्तुं स्पृहा जायते
गर्वस्तावदहो अहं कविरिति प्रायेण खर्वो न हि ।
श्रीमद्रूपसनातनानुकथनं श्रीजीवगोस्वामिनः
श्रीगोविन्दकवेर्विचित्रकविता यावन्न कर्णं व्रजेत् ॥
tāvad gīti-sugadya-padya-racanāḥ kartuṁ spṛhā jāyate
garvas tāvad aho ahaṁ kavir iti prāyeṇa kharvo na hi |
śrīmad-rūpa-sanātanānukathanaṁ śrī-jīva-gosvāminaḥ
śrī-govinda-kaver vicitra-kavitā yāvan na karṇaṁ vrajet ||
(Ghanaśyāma Dāsa’s Govinda-rati-mañjarī: 1.9)
“The desire arises to compose
Songs and fine prose and poetry,
And aho!
The pride, ‘I am a poet (kavi)’
Seldom ever becomes crushed,
So long as the discourse of Śrīmad Rūpa and Sanātana
And the extraordinary poetry
Of Śrī Jīva Gosvāmī and Śrī Govinda Kavi
Shall not enter the ear!”
Commentary
The author of this verse, Ghanaśyāma Dāsa, is a grandson of Śrī Govinda Dāsa Kavirāja [i.e., the “Śrī Govinda Kavi” mentioned in the verse], whose poetry is said to have been personally reviewed and appreciated by Śrī Jīva Gosvāmī.