श्रीमद्रूपपदाब्जधूलिमलिके नित्यं दधे या मना-
ग्घ्राता हृन्मधुपं ममानयदहो कृष्णाङ्घ्रितृष्णाङ्घ्रिपम् ।
यः संसारमतङ्गजाङ्गमदिरां व्यस्मारयत्स्वै रसै-
र्यद्गन्धाणुलवोऽपि कर्षति धृतोत्तर्षं मुनीन्द्रानपि ॥

śrīmad-rūpa-padābja-dhūlim alike nityaṁ dadhe yā manāg
ghrātā hṛn-madhupaṁ mamānayad aho kṛṣṇāṅghri-tṛṣṇāṅghripam |
yaḥ saṁsāra-mataṅgajāṅga-madirāṁ vyasmārayat svai rasair
yad-gandhāṇu-lavo’pi karṣati dhṛtottarṣaṁ munīndrān api ||
(Stavāmṛta-laharī: Nikuñja-keli-virudāvalī: 70)

“Aho!
Forever I hold upon my forehead
The pollen of the lotus feet of Śrīmad Rūpa,
Which upon being smelled [just] slightly
Have drawn the bee [lit., nectar-drinker] of my heart
To the desire-tree of Kṛṣṇa’s feet,
Which with their own nectars
Have caused forgetfulness of the rut juice
Of the elephant of saṁsāra,
And even a minute trace of the fragrance of which
Attracts even the best of the sages
And fills them with intense desire.”

Categories

, , , ,
Scroll to Top