ततः स गीतं सरसालिगीतं
विदग्धयोर्नागरयोः परस्य ।
प्रेम्नोऽतिकाष्ठाप्रतिपादनेन
द्वयोः परैक्यप्रतिपाद्यवादीत् ॥

tataḥ sa gītaṁ sarasāli-gītaṁ
vidagdhayor nāgarayoḥ parasya |
premno’tikāṣṭhā-pratipādanena
dvayoḥ paraikya-pratipādy avādīt ||
(Caitanya-carita-mahākāvya: 13.45)

“Then he [i.e., Rāmānanda Rāya] sang a song full of rasas which, by explaining the ultimate climax of the expert lovers’ supreme prema, explained their supreme oneness.”

Categories

, , , , , , ,
Scroll to Top