तदेकरसलोकस्य सङ्गेऽभिव्यक्ततां स्वतः ।
प्रयास्यदपि तद्वस्तु गोपनीयं प्रयत्नतः ॥
tad-eka-rasa-lokasya saṅge’bhivyaktatāṁ svataḥ |
prayāsyad api tad vastu gopanīyaṁ prayatnataḥ ||
(Bṛhad Bhāgavatāmṛta: 2.5.219)
“Even though that substance [i.e., that prema] will naturally become manifest in the association of a person whose only love is for that [prema], it should be kept hidden with effort.”