श्रीमत्प्रभुपदाम्भोजैः सर्वा भागवतामृते ।
व्यक्तीकृतास्ति गूढापि भक्तिसिद्धान्तमाधुरी ॥

śrīmat-prabhupadāmbhojaiḥ sarvā bhāgavatāmṛte |
vyaktīkṛtāsti gūḍhāpi bhakti-siddhānta-mādhurī ||
(Bhakti-rasāmṛta-sindhu: 1.4.20)

“All the sweetness of the siddhānta about bhakti, although it is confidential, is clearly presented in Bhāgavatāmṛta [i.e., Bṛhad Bhāgavatāmṛta] by my beautiful prabhu of lotus feet [i.e., Sanātana Gosvāmī Prabhu].”

Categories

, , , , , ,
Scroll to Top