सोपानभूतं मोक्षस्य मानुष्यं प्राप्य दुर्लभम् ।
यस्तारयति नात्मानं तस्मात्पापतरोत्र कः ॥
ततश्चाप्युत्तमं जन्म लब्ध्वा चेन्द्रियसौष्ठवम् ।
न वेत्तात्महितं यस्तु स भवेदात्मघातकः ॥
विना देहेन कस्यापि पुरुषार्थो न विद्यते ।
तस्माद्देहधनं प्राप्य पुण्यकर्मणि साधयेत् ॥
रक्षेत् सर्वात्मनात्मानमात्मा सर्वस्य भाजनम् ।
रक्षणे यत्नमातिष्ठेत्य़ावत्तत्त्वं न पश्यति ॥

sopāna-bhūtaṁ mokṣasya mānuṣyaṁ prāpya durlabham |
yas tārayati nātmānaṁ tasmāt pāpa-tarotra kaḥ ||
tataś cāpy uttamaṁ janma labdhvā cendriya-sauṣṭhavam |
na vettātma-hitaṁ yas tu sa bhavet ātma-ghātakaḥ ||
vinā dehena kasyāpi puruṣārtho na vidyate |
tasmād deha-dhanaṁ prāpya puṇya-karmāṇi sādhayet ||
rakṣet sarvātmanātmānam ātmā sarvasya bhājanam |
rakṣaṇe yatnam ātiṣṭhet yāvat tattvaṁ na paśyati ||
(Kulārṇava Tantra: Ullāsa 1, 16–19)

“So, who is a greater sinner in this world than one who receives this rare to attain human form which is the ladder to liberation but does not deliver oneself? Moreover, one who attains this topmost birth along with the excellence of its [i.e., human] senses but does not know one’s own good is a destroyer of one’s own self. Without a [human] body, no one’s puruṣārthas are attained. Therefore, having received the fortune of this body, one should perform auspicious acts. One should protect oneself in all respects, as the self [i.e., body] is the vessel for everything. One should take care in protecting [one’s body] until one sees the truth.”

Categories

, , , , , ,
Scroll to Top