सङ्कीर्तनारम्भकृतेऽपि गौरे
धावन्ति जीवश्रवणे गुणानि ।
अशुद्धचित्ताः किमु शुद्धचित्ताः
श्रुत्वा प्रमत्ताः खलु ते ननर्तुः ॥
saṅkīrtanārambha-kṛte’pi gaure
dhāvanti jīva-śravaṇe guṇāni |
aśuddha-cittāḥ kim u śuddha-cittāḥ
śrutvā pramattāḥ khalu te nanartuḥ ||
(Caitanya-śataka: 32)
“Even when Gaura had just begun his saṅkīrtana, the qualities [of the name] purified the ears of the jīvas. Those of impure mind, and all the more those of pure mind, upon hearing [the saṅkīrtana], became indeed maddened and danced.”