सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ।

sā bhaktiḥ sādhanaṁ bhāvaḥ premā ceti tridhoditā |
(Bhakti-rasāmṛta-sindhu: 1.2.1)

“That bhakti [i.e., uttama-bhakti] is said to have three stages: sādhana-bhakti, bhāva-bhakti, and prema-bhakti.”

Categories

, , ,
Scroll to Top