वैकुण्ठसाधकः पन्थाः स तु गोप्यो हि वर्तते ।
तस्योपदेष्टा पुरुषः प्रायो भाग्येन लभ्यते ॥
ṛṣibhir bahvo loke panthānaḥ prakaṭī kṛtaḥ |
śrama-sādhyāś ca te sarve prāyaḥ svarga-phala-pradāḥ ||
vaikuṇṭha-sādhakaḥ panthāḥ sa tu gopyo hi vartate |
tasyopadeṣṭā puruṣaḥ prāyo bhāgyena labhyate ||
(Padma Purāṇa: Bhāgavata-māhātmya: 2.56–57)
“Many paths have been established in this world by ṛṣis, and they are all generally laborious and givers of the result known as Svarga. The path that leads to Vaikuṇṭha, however, is confidential, and a person who is a teacher of it is generally attained [only] by good fortune.”