निरुपधिकरुणेन श्रीशचीनन्दनेन
त्वयि कपटिशठोऽपि त्वत्प्रियेणार्पितोऽस्मि ।
इति खलु मम योग्यायोग्यतां तामगृह्ण-
न्निजनिकटनिवासं देहि गोवर्धन त्वम् ॥
nirupadhi-karuṇena śrī-śacī-nandanena
tvayi kapaṭi-śaṭho’pi tvat-priyeṇārpito’smi |
iti khalu mama yogyāyogyatāṁ tām agṛhṇan
nija-nikaṭa-nivāsaṁ dehi govardhana tvam ||
(Govardhana-vāsa-prārthanā-daśakam: 10)
“Although I am crooked and deceitful, I have been given to you by your dear one, the unconditionally compassionate Son of Śrī Śacī. So, may you please do not judge my fitness and unfitness, and give me a dwelling near you, O Govardhana!”