नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् ।
यदात्मानं पराग्गृह्य पशुवद्भूतवैशसम् ॥

nāyaṁ mārgo hi sādhūnāṁ hṛṣīkeśānuvartinām |
yad ātmānaṁ parāg gṛhya paśuvad bhūta-vaiśasam ||
(Śrīmad Bhāgavatam: 4.11.10)

“Identifying with the external self [i.e., the body] and killing other living beings is animal-like; it is not the path of the sādhus who follow Hṛṣīkeśa [i.e., the Master of the senses, Bhagavān].”

Categories

, , , , , ,
Scroll to Top