मायाभर्त्ताजाण्डसङ्घाश्रयाङ्गः
शेते साक्षात्कारणाम्भोधिमध्ये ।
यस्यैकांशः श्रीपुमानादिदेव-
स्तं श्रीनित्यानन्दरामं प्रपद्ये ॥

māyā-bhartājāṇḍa-saṅghāśrayāṅgaḥ
śete sākṣāt kāraṇāmbhodhi-madhye |
yasyaikāṁśaḥ śrī-pumān ādi-devas
taṁ śrī-nityānanda-rāmaṁ prapadye ||
(Svarūpa Dāmodara Gosvāmī; cited in Caitanya-caritāmṛta: 1.1.9)

“I take shelter in him, Śrī Nityānanda Rāma, one part of whom is the direct master of māyā who lies upon the Causal Ocean (Kāraṇa Samudra), the original Deva, the divine Puruṣa, whose body is the shelter of the universes.”

Categories

, , , ,
Scroll to Top