मनुरपि परेणैवं प्रतिसन्धितमनोरथ: सुरर्षिवरानुमतेनात्मजमखिलधरामण्डलस्थितिगुप्तय आस्थाप्य स्वयमतिविषमविषयविषजलाशयाशाया उपरराम ॥
manur api pareṇaivaṁ pratisandhita-manorathaḥ surarṣi-varānumatenātmajam akhila-dharā-maṇḍala-sthiti-guptaya āsthāpya svayam ati-viṣama-viṣaya-viṣa-jalāśayāśāyā upararāma |
(Śrīmad Bhāgavatam: 5.1.22)
“His desire thus accomplished by Brahmā, Manu too, with the permission of Surarṣi [i.e., Nārada], designated his son to maintain law across the entire earth and [then] personally withdrew from [all] inclination towards the poisonous ocean of extremely arduous viṣaya.”