क्षीरे श्यामलयार्पिते कमलया विश्राणिते फाणिते
दत्ते लड्डुनि भद्रया मधुरसे सोभाभया लम्भिते ।
तुष्टिर्या भवतस्ततः शतगुणां राधानिदेशान्मया
न्यस्तेऽस्मिन्पुरतस्त्वमर्पय हरे रम्योपहारे रतिम् ॥
kṣīre śyāmalayārpite kamalayā viśrāṇite phāṇite
datte laḍḍuni bhadrayā madhu-rase sobhābhayā lambhite |
tuṣṭir yā bhavatas tataḥ śata-guṇāṁ rādhā-nideśān mayā
nyaste’smin puratas tvam arpaya hare ramyopahāre ratim ||
(Śrī Rūpa Gosvāmīpāda; cited in Padyāvalī: 118)
“O Hari,
The satisfaction you felt in the kṣīra offered by Śyāmalā,
The phāṇita (vātāsā) presented by Kamalā,
The laḍḍus given by Bhadrā,
And the honey brought by Candrāvalī—
May you take a hundred times more pleasure than that
In this delectable offering placed before you by me
On the order of Rādhā.”