कृष्णस्य वृन्दाविपिनेऽत्र राधया
लीला अनन्ता मधुराश्चकासति |
क्षणे क्षणे नूतननूतनाः शुभा
दिङ्मात्रमेतन्मयका प्रदर्शितम् ||

kṛṣṇasya vṛndā-vipine’tra rādhayā
līlā anantā madhurāś cakāsati |
kṣaṇe kṣaṇe nūtana-nūtanāḥ śubhā
diṅ-mātram etan mayakā pradarśitam ||
(Govinda-līlāmṛta: 23.93)

“The līlā of Kṛṣṇa with Rādhā here in the forest of Vṛndā, endless and sweet, shines from moment to moment newer and newer in splendor. A mere indication of this has been shown by me.”

Categories

, , , ,
Scroll to Top