कोऽतिभारः समर्थानां किं दूरं व्यवसायिनम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥
ko’tibhāraḥ samarthānāṁ kiṁ dūraṁ vyavasāyinam |
ko videśaḥ savidyānāṁ kaḥ paraḥ priyavādinām ||
(Pañcatantra)
“What is too heavy for the capable? What is far for the assiduous? What is a foreign land for the learned? Who is a stranger for those who speak kindly?”