जन्मप्रभृति यत्किञ्चित् सुकृतं समुपार्जितम् ।
नाशमायाति तत्सर्वं पीडयेद्यदि वैष्णवान् ॥
janma-prabhṛti yat kiñcit sukṛtaṁ samupārjitam |
nāśam āyāti tat sarvaṁ pīḍayed yadi vaiṣṇavān ||
(Skanda Purāṇa; cited in Hari-bhakti-vilāsa 10.313)
“If one troubles Vaiṣṇavas, then all the sukṛti one has accumulated since birth is destroyed.”