जननी जन्मभूमिश्च जाह्नवी च जनार्दनः ।
जनकः पञ्चमश्चैव जकाराः पञ्चदुर्लभाः ॥
jananī janma-bhūmiś ca jāhnavī ca janārdanaḥ |
janakaḥ pañcamaś caiva ja-kārāḥ pañca-durlabhāḥ ||
(Unknown source)
“Mother (jananī), the land of one’s birth (janma-bhūmi), the Ganges (Jāhnavī), Janārdana [i.e., Bhagavān], and fifthly, Father (janaka)—these five j’s are most precious to attain.”