হরে কৃষ্ণ হরে কৃষ্ণ কৃষ্ণ কৃষ্ণ হরে হরে ।
হরে রাম হরে রাম রাম রাম হরে হরে ॥
প্রভু কহে—কহিলাঙ্ এই মহামন্ত্র ।
ইহা জপ’ গিয়া সবে করিয়া নির্বন্ধ ॥
ইহা হৈতে সর্ব্বসিদ্ধি হৈবে সবার ।
সর্ব্বক্ষণ বল’ ইথে বিধি নাহি আর ॥

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare |
hare rāma hare rāma rāma rāma hare hare ||
prabhu kahe—kahilāṅ ei mahāmantra |
ihā japa’ giyā sabe kariyā nirbandha ||
ihā haite sarva-siddhi ha-ibe sabāra |
sarva-kṣaṇa bala’ ithe vidhi nāhi āra ||
(Caitanya-bhāgavata: 2.23.76–78)

“‘Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare, Hare Rāma Hare Rāma Rāma Rāma Hare Hare.’ Prabhu said, ‘I have told you all this mahā­mantra. Chant it intently. By doing so, you will attain all perfection. Chant always. There is not other rule in this regard.’”

Categories

, , , , ,
Scroll to Top