হরে কৃষ্ণ হরে কৃষ্ণ কৃষ্ণ কৃষ্ণ হরে হরে ।
হরে রাম হরে রাম রাম রাম হরে হরে ॥
প্রভু কহে—কহিলাঙ্ এই মহামন্ত্র ।
ইহা জপ’ গিয়া সবে করিয়া নির্বন্ধ ॥
ইহা হৈতে সর্ব্বসিদ্ধি হৈবে সবার ।
সর্ব্বক্ষণ বল’ ইথে বিধি নাহি আর ॥
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare |
hare rāma hare rāma rāma rāma hare hare ||
prabhu kahe—kahilāṅ ei mahāmantra |
ihā japa’ giyā sabe kariyā nirbandha ||
ihā haite sarva-siddhi ha-ibe sabāra |
sarva-kṣaṇa bala’ ithe vidhi nāhi āra ||
(Caitanya-bhāgavata: 2.23.76–78)
“‘Hare Kṛṣṇa Hare Kṛṣṇa Kṛṣṇa Kṛṣṇa Hare Hare, Hare Rāma Hare Rāma Rāma Rāma Hare Hare.’ Prabhu said, ‘I have told you all this mahāmantra. Chant it intently. By doing so, you will attain all perfection. Chant always. There is not other rule in this regard.’”