द्वितीये त्वभिधेया श्रीभक्तिः प्रेमा प्रयोजनम् ।
विषयो भगवानत्रेत्यर्थत्रयनिरूपणम् ॥
dvitīye tv abhidheyā śrī-bhaktiḥ premā prayojanam |
viṣayo bhagavān atrety artha-traya-nirūpaṇam ||
(Sārārtha-darśinī-ṭīkā on Śrīmad Bhāgavatam: 1.2.1)
“(1) The abhidheya, beautiful bhakti, (2) the prayojana, prema, and (3) the subject, Bhagavān—here in this second chapter [of Śrīmad Bhāgavatam] there is a delineation of these three objects.”