ata ātyantikaṁ kṣemaṁ pṛcchāmo bhavato‘naghāḥ
ata ātyantikaṁ kṣemaṁ pṛcchāmo bhavato’naghāḥ |
saṁsāre’smin kṣaṇārdho’pi sat-saṅgaḥ śevadhir nṛṇām ||
(Śrīmad Bhāgavatam: 11.2.30; cited in Bhakti Sandarbha: 59; Caitanya-caritāmṛta: 2.22.85)
“Therefore, O sinless ones, I ask you all about the highest good. For human beings here in saṁsāra, even half a moment of association with the sat is a treasury.”