अप्सु प्लवन्ते पाषाणा मानुषा घ्नन्ति राक्षसान् ।
कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ॥

apsu plavante pāṣāṇā mānuṣā ghnanti rākṣasān |
kapayaḥ karma kurvanti kālasya kuṭilā gatiḥ || 
(Mahāsubhāṣita-saṅgraha)

[Rāvaṇa:] “[In time] Stones float on water, men destroy fiends (rākṣasas), and monkeys perform duties. The course of time is crooked [i.e., no one can predict what will happen].”

Categories

, , , ,
Scroll to Top